अस्माकम कार्यकर्ता जनाः
अस्माकं कार्यम्: संस्कृतभाषायाः पुनरुज्जीवनम्, संस्कृतेः पुनरुत्थानम्, भारतस्य पुनर्निर्माणम् ।
संस्कृतभारती (या १९८१ तमे वर्षे आरब्धा) कश्चन उद्यमः यः निरन्तरं संस्कृतभाषायाः, साहित्यस्य, परम्परायाः, संस्कृते निहितज्ञानभण्डारस्य च संरक्षणं विकासं प्रचारं च करोति ।
संस्कृतभारती निष्ठावतां समर्पितानां कार्यकर्तॄणां सङ्घटनं, ये विना लाभापेक्षां समाजे सर्वत्र जाति-धर्म-वर्ग-लिङ्गभेदान् परित्यज्य संस्कृतज्ञानं प्रसारयन्ति ।
संस्कृतभारत्याः अखिलभारतीयः केन्द्रीयकार्यालयः नवदेहल्याम् अस्ति, तथैव स्थानीयाः कार्यालयाः राज्यराजधानीषु, जनपदकेन्द्रेषु वा सन्ति ।
संस्कृतभारती (या १९८१ तमे वर्षे आरब्धा) कश्चन उद्यमः यः निरन्तरं संस्कृतभाषायाः, साहित्यस्य, परम्परायाः, संस्कृते निहितज्ञानभण्डारस्य च संरक्षणं विकासं प्रचारं च करोति ।
संस्कृतभारती निष्ठावतां समर्पितानां कार्यकर्तॄणां सङ्घटनं, ये विना लाभापेक्षां समाजे सर्वत्र जाति-धर्म-वर्ग-लिङ्गभेदान् परित्यज्य संस्कृतज्ञानं प्रसारयन्ति ।
संस्कृतभारत्याः अखिलभारतीयः केन्द्रीयकार्यालयः नवदेहल्याम् अस्ति, तथैव स्थानीयाः कार्यालयाः राज्यराजधानीषु, जनपदकेन्द्रेषु वा सन्ति ।
संस्थापकौ

स्व. उमाकांत आप्टे (बाबा साहब आप्टे)

स्व. गिरिराज शास्त्री (दादा भाई)
संरक्षका:

श्री श्यामशरण देवाचार्य:

स्वामी राघवाचार्य वेदांती:

स्वामी राम भद्राचार्य:

महंत प्रताप पुरी

स्वामी अवधेशानंदगिरि:

श्री दामोदर प्रसाद मोदी

महंत गोविन्द गिरि
भारतीय संस्कृत प्रचार संस्थानं

अध्यक्ष : प्रो. शंकर प्रसाद शुक्ल

सचिव : डॉ. सुधीर कुमार शर्मा

उपाध्यक्ष: डॉ. नाथूलाल सुमन

सह सचिव : कृष्ण कुमार शर्मा

उपाध्यक्ष : डॉ. नन्दसिंह नरुका

व्यवस्थापक : राजीव दाधीच:
संपादक मंडलम

प्रधान संपादकः देवर्षि कलानाथ शास्त्री

संपादक: प्रो. श्री कृष्ण शर्मा

प्रबंध संपादक: सुदामा शर्मा

सहायक संपादक: डॉ. स्नेहलता शर्मा

सह सम्पादक : प्रो. सुरेन्द्र कुमार शर्मा
