भारती संस्कृतमास पत्रिका

संपादकीय

यस्मिन् देशे वयं जन्मधारणं कुर्मः स हि अस्माकं देशः जन्मभूमिः वा भवति । जननी इव जन्मभूमिः पूज्या आदरणीया च भवति । अस्याः यशः सर्वेषां देशवसिनां यशः भवति । अस्याः गौरवेण एव देशवसिनां गौरवम् भवति । ये जनाः स्वाभ्युदयार्थ देशस्याहितं कुर्वन्ति ते अधमाः सन्ति । देशभक्तिः सर्वासु भक्तिषु श्रेष्ठा कथ्यते ।

सूक्ति सुधा

अनादरो विलम्बश्च वै मुख्यम निष्ठुर वचनम।
पश्चतपश्च पञ्चापि दानस्य दूषणानि च।।

अर्थ — अपमान करके देना, मुंह फेर कर देना, देरी से देना, कठोर वचन बोलकर देना और देने के बाद पछ्चाताप होना। ये सभी 5 क्रियाएं दान को दूषित कर देती है।

आगामी गतिविधियाँ

अवलोकयति संख्या

आज 19

कल 20

इस सप्ताह 19

इस मास 750

समस्त 19396

अभी ऑनलाइन 4 अतिथि और कोई सदस्य नहीं



पाठक समीक्षा

सताम् आचारः सदाचारः कथ्यते । सज्जनाः यानि कर्माणि कुर्वन्ति तानी एव अस्माभिः कर्तव्यानि । ऋषयश्च वदन्ति यानि अनिन्द्यानि कर्माणि तानि सेवितव्यानि नेतराणि । गुरुजनानां सेवा, सरलता सत्यभाषणम्, इन्द्रियनिग्रहः अद्रोहः, अपैशून्यम् आदि गुणानां गणना सदाचारे भवति । सदाचारवान् जनः दीर्घसूत्री न भवति । स हि अतन्द्रितः स्वकर्मानुष्ठानम् समयेन करोति ।
Image

संस्कृतभारती

संस्कृत संवर्धन प्रतिष्ठानम

संस्कृत संवर्धन प्रतिष्ठानम

संस्कृतिसंवर्धन

संस्कृति संवर्धन

e-pathshala

ई-पाठशाला

राष्ट्रीय संस्कृत विद्यापीठ

राष्ट्रीय संस्कृत विद्यापीठ

slbsrsv

श्री ला.ब.शा.संस्कृत विद्यापीठ