अस्माकम कार्यकर्ता जनाः

अस्माकं कार्यम्: संस्कृतभाषायाः पुनरुज्जीवनम्, संस्कृतेः पुनरुत्थानम्, भारतस्य पुनर्निर्माणम् ।

संस्कृतभारती (या १९८१ तमे वर्षे आरब्धा) कश्चन उद्यमः यः निरन्तरं संस्कृतभाषायाः, साहित्यस्य, परम्परायाः, संस्कृते निहितज्ञानभण्डारस्य च संरक्षणं विकासं प्रचारं च करोति ।

संस्कृतभारती निष्ठावतां समर्पितानां कार्यकर्तॄणां सङ्घटनं, ये विना लाभापेक्षां समाजे सर्वत्र जाति-धर्म-वर्ग-लिङ्गभेदान् परित्यज्य संस्कृतज्ञानं प्रसारयन्ति ।

संस्कृतभारत्याः अखिलभारतीयः केन्द्रीयकार्यालयः नवदेहल्याम् अस्ति, तथैव स्थानीयाः कार्यालयाः राज्यराजधानीषु, जनपदकेन्द्रेषु वा सन्ति ।

संस्थापकौ

baba sahab aapte

स्व. उमाकांत आप्टे (बाबा साहब आप्टे)

giriraj shastri (dada bhai)

स्व. गिरिराज शास्त्री (दादा भाई)

संरक्षका:

shyamsharan devacharya

श्री श्यामशरण देवाचार्य:

swami raghavacharya vedanti

स्वामी राघवाचार्य वेदांती:

swami rambhadracharya

स्वामी राम भद्राचार्य:

mahant pratap puri

महंत प्रताप पुरी

Image

स्वामी अवधेशानंदगिरि:

damodar prasad modi

श्री दामोदर प्रसाद मोदी

mahant govind giri

महंत गोविन्द गिरि

भारतीय संस्कृत प्रचार संस्थानं

प्रो. शंकर प्रसाद शुक्ल

अध्यक्ष : प्रो. शंकर प्रसाद शुक्ल

डॉ. सुधीर कुमार शर्मा

सचिव : डॉ. सुधीर कुमार शर्मा

डॉ. नाथूलाल सुमन

उपाध्यक्ष: डॉ. नाथूलाल सुमन

कृष्णा कुमार शर्मा

सह सचिव : कृष्ण कुमार शर्मा

नन्दसिंह नरुका

उपाध्यक्ष : डॉ. नन्दसिंह नरुका

राजीव दधिची

व्यवस्थापक : राजीव दाधीच:

संपादक मंडलम

Image

प्रधान संपादकः देवर्षि कलानाथ शास्त्री

प्रो. श्री कृष्णा शर्मा

संपादक: प्रो. श्री कृष्ण शर्मा

सुदामा शर्मा

प्रबंध संपादक: सुदामा शर्मा

डॉ. स्नेहलता शर्मा

सहायक संपादक: डॉ. स्नेहलता शर्मा

प्रो. सुरेन्द्र कुमार शर्मा

सह सम्पादक : प्रो. सुरेन्द्र कुमार शर्मा

शिवशरणनाथ त्रिपाठी

सह संपादक: शिवशरणनाथ त्रिपाठी